वांछित मन्त्र चुनें

अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् । अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥

अंग्रेज़ी लिप्यंतरण

agnim īḻiṣvāvase gāthābhiḥ śīraśociṣam | agniṁ rāye purumīḻha śrutaṁ naro gniṁ sudītaye chardiḥ ||

पद पाठ

अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् । अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्धिः ॥ ८.७१.१४

ऋग्वेद » मण्डल:8» सूक्त:71» मन्त्र:14 | अष्टक:6» अध्याय:5» वर्ग:13» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सहसः) इस जगत् का (सूनुम्) उत्पादक (जातवेदसम्) सर्वज्ञ (अग्निम्) और सर्वाधार सर्वव्यापी ईश की ओर हम लोगों की स्तुति प्रार्थना जाएँ, जिससे कि (वार्य्याणां+दानाय) उत्तमोत्तम सुखप्रद सम्पत्तियों का दान प्राप्त हो और (यः) जो (द्विता) दो प्रकार से भासित होता है। सूर्य्य, चन्द्र, पृथिवी आदि देवों में वह (अमृतः) अमृतरूप होकर व्याप्त है (मर्त्येषु+आ) और मनुष्यों में (होता) दानदाता और (विशि) गृह-गृह में (मन्द्रतमः) अतिशय आनन्दप्रद हो रहा है ॥११॥
भावार्थभाषाः - यद्यपि वह स्वयं कर्मानुसार आनन्द दे रहा है, तथापि अपनी-अपनी इच्छापूर्त्ति के लिये उसकी प्रार्थना प्रतिदिन करे ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! सहसः=जगतः। सूनुं=जनयितारम्। जातवेदसम्=जातं जातं वेत्तीति=सर्वज्ञमित्यर्थः। ईदृशमिममग्निम्। वार्य्याणां=वरणीयानां धनानाम्। दानाय। अस्माकं गिरो यन्त्विति अनुवर्तते। यश्च। द्विता=द्विप्रकारोऽभूद्=दृश्यते। एकस्तु अमृतः। आ=पुनः। मर्त्येषु। होता। विशि। मन्द्रतमः=अतिशयेन आनन्दयिता ॥११॥